A 971-11 Amṛtaguhyakālīmahāvākya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 971/11
Title: Amṛtaguhyakālīmahāvākya
Dimensions: 28.5 x 12 cm x 29 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/42
Remarks:


Reel No. A 971-11 Inventory No. 2707

Title Amṛtaguhyakālīmahāvākya

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Thyasaphu

State complete

Size 28.5 x 12.0 cm

Folios exps. 34

Lines per Folio 6

Foliation none

Place of Deposit NAK

Accession No. 3/42

Manuscript Features

Between the exps. 18–21 tow exposures appear. Among them exp. 19 is blank and stamped and exp. 20 related to the śrīparabrahmanirvāṇaguhyakālīyātrākṣarī

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ ||

atha prātaḥ kṛtyaṃ ||

phreṃ prātaḥ samutthāya ta(2)va priyārthaṃ, tvatkarmmayātrām anuvarttayiṣye | tvadājñayā guhyakāli(3)bhaktyā tvāṃ praṇamāmy ahaṃ || ity uktvā samutthāya brāhmemuhūrtte (!) || phreṃ (4) pralayā nilayoginī rajakī kālimanmalavāsaṃ hara hara muṃ(5)cāmi gṛhāṇa gṛhāṇa namaḥ svāhā || (exp. 1t1–5)

End

yogeśvara yogeśvara mahāyogeśvara mahāyogeśvara mahānirvvāṇabhairava mahānirvvāṇa(6)guhyabhairava aham asmi tvam evāham asmi nānyad aparaṃ prakāśate (7) sarvvaprakāśakaṃ māṃ madrūpaṃ iti bhāvayet tato ʼkiṃcit ▒ ▒ ▒ viddhi satyaṃ satyaṃ ▒ (8) namaḥ svāhā ||     || (exp. 33b5–8)

Colophon

iti amṛtaguhyakālyā mahāvākyaṃ samāptam ||     || śubhaṃ || (exp. 33b8)

Microfilm Details

Reel No. A 971/11

Date of Filming 23-12-84

Exposures 34

Used Copy Kathmandu

Type of Film positive

Remarks double exposures are: exps. 6, 15

Catalogued by

Date 16-04-2007

Bibliography